आन्वीक्षिकी सर्वज्ञा                  Ānvīkshikī Sarvajnā               ཨན་ཝིཀ་ཤི་ཀི་ སར་ཝཇ་ན།
आन्वीक्षिकी सर्वज्ञा Ānvīkshikī Sarvajnā ཨན་ཝིཀ་ཤི་ཀི་ སར་ཝཇ་ན།

  • योजना संकटे भविष्य संकटसूचने (साध्यपरिहारे) धर्मरक्षणे साक्ल्यागमोपयोगेन भौगोलिक व्यापारसमूहानाम् मध्ये व्यापारस्थिरीकरणे च विविधया सरण्या यदा वयं परिशीलयामः तदैको भागस्थो भव.



    स्थिरेण पारम्पर्य्वविज्ञानेननाधारित

    (सुरपालीय वृक्षायुर्वेदः रघुनाथसूरिकृत भोजनकुतूहलम् पाकशास्त्रम् (नलमहाराजेनकृत पाकदर्पणमिव) सौवारिग्पा (भूटान्, तिबेट्  प्रदेशयोः अनुसृत आयुर्वेद इव शास्त्रीयवैद्यम्) वास्तुशास्त्रम् गणितम् होरा अर्थशास्त्रम्)

    विषयेषु अध्ययने अनुसन्धाने च युवपरम्पराम् प्रेरयित्वा तेषां सम्पूर्ण साकल्य जीवाय उपकरोति.

योजना संकटम्

भविष्य संकटसूचनम्

प्रतिभया प्रदर्शित गर्हित दृश्यानि, संभवाः संस्पर्शाः अपि च अन्तरन्विताः सह्जीविपरिस्थितिमूला विविधाः कालक्रमेण परिणताः

साध्यपरिहारदर्शनम् यतः एकस्य समस्या अन्यस्य प्रतिक्रिया भवति;

दुस्साध्यैरपि बह्वनुमानैः व्यापाराः सुरक्षिताः

अर्थ (मूल्य) प्रत्ययरक्षणम्

नटान् चालकान् च व्यापार इति मत्वा तेषां वर्धनम् / संयोजनम् च;

विस्मृतसन्दर्भावलोकनम् अपि च अन्तस्संभावित सम्बन्धोन्नमित निरुपयोगिता (कपटम्/ छलं) कैतवं च - कालक्रमेण, परिवर्धित श्रद्धाः नेतृत्व ध्वनिः, विपणिम्लानम् व्यापारसम्सरणम् च;

परिहारः समस्यापेक्षया अधमो वेति परिहारनिर्णयः

व्यापारस्थिरीकरणम्

रक्षनेन जनान् विभवान् कीर्तिम् क्रियाम् च वर्धनावर्तनात् बलात्कृतक्षयात् च व्यक्तेः निर्वहणेन स्थिरीकरणम्;

उत्तरदायित्व सहित स्थिर भागस्थो भवितुं परिस्थितेः



श्रेष्टतमम्

दृष्टिस्थितान् विविधान् शास्त्रीययोजनासंकटान् निधाय वित्तसंकट अन्तर्जालीयसंकटादि कश्चन विशेषविषयेषु गभीरं विमुह्य  वियच्चरगरुड दृष्ट्या इव दीर्घदर्शनं कुर्मः

बहुमानिताः वयं यदि वयं व्यापारान् अनुमित अथवा अनन्यीकृतसंकटेभ्यः पुनर्निर्माणेन मार्गशुद्ध्या नियामकतरेण संस्कृतेः उत तात्पर्ये दृष्टिपरिवर्तनेन स्वानुभूतप्रतिबन्धैराधारित उत्तमपथा रक्षामः

विनष्टभागेभ्यः सुरक्षाम् कर्तुं अस्मासु प्रत्येकव्यक्तिगतमार्गाः तात्वीकशाश्त्रानुसारेण संकट भूत - योगक्षेमसंविधिरस्ति.

Anvikshiki Sarvajna - Financial Risk

वित्तसंकटम् -
व्यापारस्य प्राधान्यम्

"परेटो" मार्गेण विवरित "निवेश संविभागः" तत् व्यतिरिक्तकालक्रमात्ययः चक्रमितव्यापारः

भूगोलीय कर्मचारिभिः कैतवक्रिया उपयोगसामर्थ्य निधिः;

आयासपरीक्षा दृश्यस्थिति विश्लेषणम् च;

वृद्धिः / आयस्खलनम्;

व्यापारपरिवर्तनकारणेन उत्तमर्ण संकट विश्लेषणम्;

परिमाणगणनं संकट मौलीकरणम् च.

Anvikshiki Sarvajna - Cyber Risk

अन्तर्जालीय समस्या संरक्षण संकटं - सर्वव्यापि द्रव्यम्

भीतिशंशय व्यापार संदर्भ स्थैर्य सहितया प्रयोजनयोग्य मार्गानुसरणम्;

शास्त्रीय संरक्षणं, वास्तुशास्त्त्राधारितम् भीतिशम्शय सन्दर्भानुसारेण प्रतिकृति उत्पादनम्, अन्योन्यभागस्थानां अनन्यसंयोजनम्, जनानां सांस्कृतिकाम्शानाम् विनियोगः

विशिष्टयोजनासंकटं  परस्परं अन्तर्जालीयसंकटप्रेरित विषयाः

विवृतप्रभव स्वायत्ततन्त्राणितूणे निधाय सव्यसाचि इव (तटस्थः विदुर) इव मध्यस्थ मार्गमनुसरामः

अन्तिम अश्रयाय अन्तर्जालीययोगक्षेम नियमान् विरच्य मूल्यम् रचयामः

योगक्षेमः- अन्तिम आश्रयणम् अभयदानस्य

Anvikshiki Sarvajna - Insurance

वास्तविक दत्ताम्शप्रेरित पारम्पर्य विगणन धर्मानुसारेण यथावश्यक योगक्षेम संविधिरस्ति;

अनन्य साधारण सन्दर्भे व्यापारे प्रत्येकव्यक्तिगतविधयः;

निषेधाय प्रयत्नं कुर्वन्नपि अर्थ मूल्यन प्रत्ययरक्षणे व्यापारस्थिरीकरणे साहाय्यं कुर्मः;

प्रत्येकव्यक्तिगत योगक्षेम योजनाः विगणनानुभवशालिभिः सहकारिताः

Anvikshiki Sarvajna - Research & Advisry Services
Anvikshiki Sarvajna - Vedas & Shastras
Anvikshiki Sarvajna - Sowa Rigpa Buddha

प्रतिष्टानम् - पारम्पर्य शास्त्राणि _


संग्रहेण आरभ्य पश्चात् जीव-गतिशील पारस्परिकरीत्या नाम आयुर्वेद सौवारिग्पा च (वृक्षायुर्वेद) परिनिष्टित परिष्कृताहारः (पाकशास्त्र, आहार शास्त्रम् च) व्यक्त्यनुसारं स्वस्य आरोग्यम्, वयः, स्थलानि  प्राकृतिक ऋतुकालोपादेयत्व विषयाः;

प्राकृतिक जीवनानुकूल्य आश्रयनिर्माण अनुसेवनम्;

आधार शस्त्राणां आचरणम् - गणनार्थम् अनुमानार्थम् च गणितम् होरा शास्त्रं च;

वित्त संपादनार्थं, वित्त पोषणार्थं, अर्थशास्त्रानुसरणम्, राजनीति, सैनिकव्यूहविषये च;

ये जनाः स्थिरान् स्थापनान् शास्त्रीयदृष्ट्या कल्पयितुं प्रोत्साहयितुं च योग्याः, भागस्थानपि मानयन्ति तादृशान् संशोधने अध्ययने च प्रेरयित्वा तान् उत्तमान् जनान् जनयितुं संकल्पः